编辑: ok2015 2019-07-15
1 十小咒如意轮陀罗尼 Namo ratna-tray2ya.

Nama 2rya-avalokite0var2ya bodhisattv2ya mah2sattv2ya mah2-k2ru5ik2ya. Tadyath2, o3 cakra-varti cint2-ma5i mah2-padme, ru ru dh4=6a, jvala 2-kar=aya h93 pha6 sv2h2. 大心陀罗尼 O3, padma cint2-ma5i mah2-jvala h9m. 小心陀罗尼 O3, varada padme h9m. 消灾吉祥神咒 Nama` samanta buddh2n2m apratihata 02san2n23. Tadyath2, o3, kha7 kha7, kh2-hi, kh2-hi, hu3 hu3, jv2la jv2la, pra-jv2la pra-jv2la, dh4=6a dh4=6a, stire stire, spho6a spho6a, 0antika 0r1ye sv2h2. 功德宝山神咒【 找不到此咒之出处 】 Namo buddh2ya. Namo dharm2ya. Nama` sa3gh2ya. Siddhi hu ru` ru` siddhoru, k4p2 k4p2, siddha-re p9r5i sv2h2. 或为: 礼一切诸圣众真言 Namo buddh2ya. Namo dharm2ya. Nama` sa3gh2ya. Huru huru siddhoru, k4p2 k4p2 siddha-re p9r5i sv2h2. 出《佛说无量寿佛化身大忿迅俱摩罗金刚念诵瑜伽仪轨法》.《大正新修大藏 经》第二十一卷密教部四第一三零页中.藏经编号 No. 1223. 准提神咒【cundi-dh2ra51 】 Nama` sapt2n23 samyak-sa3buddha ko61n23. Tadyath2, o3, cale cule cunde sv2h2. 圣无量寿决定光明王陀罗尼 Namo bhagavate aparimita-2yur j#2na su-vini0cita tejo-r2j2ya tath2gat2ya arhate samyak-sa3buddh2ya. Tadyath2, o3, sarva sa3- sk2ra pari-0uddha dharmate, gagana samudgate svabh2va vi-0uddhe, mah2-naya pari-v2re sv2h2.

2 药师灌顶真言 Namo bhagavate bhai=ajya-guru-vai79rya-prabha-r2j2ya tath2gat2ya arhate samyak-sa3buddh2ya. Tadyath2, o3, bhai=ajye bhai=ajye bhai=ajya-samudgate sv2h2. 观音灵感真言 O3 ma5i padme h93. Mah2-j#2na cittot-p2da, cittasya na-vitarka, sarva artha pra-siddhaka, na-pur25a na-pratyutpanna. Namo loke0var2ya sv2h2. 观音灵感真言之来源 O3 ma5i padme h93. Mah2-j#2na cittot-p2da【大智发於心】, cittasya na-vitarka【於心无所寻】, sarva-artha pra-siddhaka【成就一切义】, na- pur25a【无古】na-pratyutpanna【亦无今】. Namo loke0var2ya sv2h2. 请参考【大乘精舍印经会】於中华民国六十九年九月所印之《佛学之基础》一书 第五十一页,有关此观音灵感真言之来源及感应事可供参考.其文如下: 夷坚甲志曰:张孝纯有孙,五岁不能行,或告之曰:顷准甸间一农夫病腿足甚 久,但日持观世音名号不辍,遂感观音示现,因留四句偈曰: 大智发於心,於 心无所寻,成就一切义,无古亦无今 .农夫诵偈满百日,故病顿愈.於是孝纯 遂教其孙及乳母斋戒持诵,不两月,孙步武如常.儿后患腿足者,诵之皆验.又 汀州白衣定光行化偈亦云,大智发於心,於心何处寻,成就一切义,无古亦无 今.凡人来问者,辄书与之,皆於后书 赠以之中 四字,无有不如意,了不可 晓. 七佛灭罪真言 Deva devate, guh2 g9hate, dhara dh4te, nir-h4te vimalate sv2h2. 转译自: 北凉法众所译之《大方等陀罗尼经》四卷中之《大方等陀罗尼经}戒分卷第 四》.《大正新修大藏经》第二十一卷密教部四第六五六页中. 藏经编号 No. 1339.

3 大吉祥天女咒【 出家众不应念诵 】 Namo buddh2ya. Namo dharm2ya. Nama` sa3gh2ya. Nama` 0r1 mah2-dev1ye. Tadyath2, o3, pari-p9ra52 c2re samanta dar0ane, mah2 vih2ra-gate samanta vi-d23 ma5i, mah2-k2rya prati-=6h2pane, sarva-artha s2dhane, su-prati-p9ry ayatna dharmate. Mah2 vi-kurvite, mah2-maitry upa-sa3hite, mah2-kle0i su sa3-g4h1te, samanta-artha anu-p2lane sv2h2. 往生净土神咒 Namo amit2bh2ya tath2gat2ya. Tadyath2, om, am4tod-bhave, am4ta siddha3 bhave, am4ta vi-kr2nte, am4ta vi-kr2nta, gamini gagana, k1rti- kare sv2h2. 无量寿如来根本陀罗尼 Namo ratna-tray2ya. Nama 2rya amit2bh2ya tath2gat2ya arhate samyak-sa3buddh2ya. Tadyath2, om, am4te, am4tod-bhave, am4ta- sa3bhave, am4ta-garbhe, am4ta-siddhe, am4ta-teje, am4ta vi-kr2nte, am4ta vi-kr2nta gamine, am4ta gagana k1rti-kare, am4ta dundubhi- svare, sarva-artha s2dhane, sarva karma-kle0a k=aya3-kare sv2h2. 此无量寿如来陀罗尼,才诵一遍,即灭身中十恶四重五无间罪,一切业障悉皆消 灭.若刍刍尼犯根本罪,诵七遍已,即时还得戒品清净.诵满一万遍,获得 不废忘菩提心三摩地.菩提心显现身中,皎洁圆明犹如净月.临命终时,见无量 寿如来与无量俱底菩萨众围v来迎行者,安慰身心,即生极乐世界,上品上生, 证菩萨位. 虚空藏菩萨咒【 Transliterated on 29/4/2007 】 Tadyath2, anila-jave, j2mb9 sa-jave, yavana-jave, pak=a same p26a raja` sth2na s2rave, a-0esa-t2ra kara5i, hu-ma hu-ma mah2-k2ru5ika sv2h2. 转译自: 《虚空藏菩萨神咒经》(一卷)-失译.《大正新修大藏经》第十三卷大集部全 第六六一页.藏经编号 No. 406. 参考:《虚空藏菩萨经》(一卷)-后秦-佛陀耶舍译.《大正新修大藏经》第 十三卷大集部全第六五五页.藏经编号 No. 405.

下载(注:源文件不在本站服务器,都将跳转到源网站下载)
备用下载
发帖评论
相关话题
发布一个新话题